B 26-24 Prāsādadīpikā

Manuscript culture infobox

Filmed in: B 26/24
Title: Prāsādadīpikā
Dimensions: 32 x 5 cm x 149 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1075
Remarks: subject uncertain;


Reel No. B 26/24

Inventory No. 54349

Title Prāsādadīpikā

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 5.0 cm

Binding Hole(s) 1, in the center-left

Folios 152

Lines per Folio 5

Foliation letters in the middle of the right-hand margin and figures in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1075

Manuscript Features

Excerpts

«Beginning»


❖ oṁ namaḥ śivāya ||

karivarakarivaktraṃ bhṛṅgaghaṃkāraramyaṃ

dhvanicakitakapolaprāntarakte ca netre |

abhigatavaradātā vighnisan(kā) janānāṃ

atulaviditavīryo yaḥ sadā tan namāmi || ❁ ||

oṁ namaḥ śivāya || ❁ ||

śrīgurubhyo namaḥ ||

niṣkalaṃ sakalam miśraṃ śivan natvā gurun tataḥ ||

prāṣādadīpa(!)kāmantraṭippaṇaṃ likhyates(!) tadā | (fol. 1v1–3)


«End»

yāvan nirāhāras tiṣṭhati tāvat pātraṃ ṣurakṣayet |

pāṇipātrī ced yāvat tṛptis tāvaśa(!) śūnyapātraṃ ācaret |

nopaviśen na hasto prakṣālyayen(!) na kim api spṛśen nābhāṣayen na hasen na tiṣṭhtd grāsārtham om iti brūyāt | śepapūrvvaṃd(!) ācaret || || atha bhautikakanabhikṣām uhṛtya svayaṃ pacitvā devagurvvātithīnasaṃsarghyaśeṣaṃ somavadaśrīyāt |gṛhamedhinām apyam eva vidhiḥ | teṣāṃ antargatasva brahmacāriṇo bhikṣā(khi) bhikṣāśa(kheti) śubha(!) bhavanta(!) || ❁ || (fol. 157 1–4)


«Colophon»

iti ekonaviṅśatitamam ānhikam || ❁ || (fol. 157 1)

Microfilm Details

Reel No. B 26/24

Date of Filming 28-09-1970

Exposures 158

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 08-01-2014

Bibliography