B 26-24 Prāsādadīpikā
Manuscript culture infobox
Filmed in: B 26/24
Title: Prāsādadīpikā
Dimensions: 32 x 5 cm x 149 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1075
Remarks: subject uncertain;
Reel No. B 26/24
Inventory No. 54349
Title Prāsādadīpikā
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 32.0 x 5.0 cm
Binding Hole(s) 1, in the center-left
Folios 152
Lines per Folio 5
Foliation letters in the middle of the right-hand margin and figures in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1075
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śivāya ||
karivarakarivaktraṃ bhṛṅgaghaṃkāraramyaṃ
dhvanicakitakapolaprāntarakte ca netre |
abhigatavaradātā vighnisan(kā) janānāṃ
atulaviditavīryo yaḥ sadā tan namāmi || ❁ ||
oṁ namaḥ śivāya || ❁ ||
śrīgurubhyo namaḥ ||
niṣkalaṃ sakalam miśraṃ śivan natvā gurun tataḥ ||
prāṣādadīpa(!)kāmantraṭippaṇaṃ likhyates(!) tadā | (fol. 1v1–3)
«End»
yāvan nirāhāras tiṣṭhati tāvat pātraṃ ṣurakṣayet |
pāṇipātrī ced yāvat tṛptis tāvaśa(!) śūnyapātraṃ ācaret |
nopaviśen na hasto prakṣālyayen(!) na kim api spṛśen nābhāṣayen na hasen na tiṣṭhtd grāsārtham om iti brūyāt | śepapūrvvaṃd(!) ācaret || || atha bhautikakanabhikṣām uhṛtya svayaṃ pacitvā devagurvvātithīnasaṃsarghyaśeṣaṃ somavadaśrīyāt |gṛhamedhinām apyam eva vidhiḥ | teṣāṃ antargatasva brahmacāriṇo bhikṣā(khi) bhikṣāśa(kheti) śubha(!) bhavanta(!) || ❁ || (fol. 157 1–4)
«Colophon»
iti ekonaviṅśatitamam ānhikam || ❁ || (fol. 157 1)
Microfilm Details
Reel No. B 26/24
Date of Filming 28-09-1970
Exposures 158
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 08-01-2014
Bibliography